B 196-3 Vighnaharaṇabalyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 196/3
Title: Vighnaharaṇabalyarcanavidhi
Dimensions: 32 x 13 cm x 78 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/791
Remarks:


Reel No. B 196-3 MTM Inventory No.: 87000

Title Gaṇapatyādisadāśivapratiṣṭhāvighnaharaṇabalyarcanavidhi

Remarks This is the first part of a MTM which also contains the texts Gaṇapatyādisadāśivapratiṣṭhākumāryarcanavidhi.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State incomplete

Size 32.0 x 13.0 cm

Folios 78

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/791

Manuscript Features

Excerpts

Beginning

❖ atha prātasnānādi nityakarmmaṃ kuryyāt || ||

tato vighniharaṇa balyārccanaṃ ||

yajamāna puṣpa(fol. 1v2)bhājanaṃ || adyādi || vākya ||

mānavagotra yajamānasya śrīśrījayabhūpatīndramallavarmmaṇaḥ śrī 3 (3)

sveṣṭadevatā prītyarthaṃ gaṇapatyādi sadāśivabhaṭṭārikādi pratiṣṭhā

vighniharaṇa balyārccana pūjā(4) karttuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v, ll. 1-4)

End

indrakalaśa(4) hlāya || vākya ||

bhagavan naralokeśa, śakrarūpa dharādhipa |

sākṣāt sahasranetras tvaṃ, tridivā (5) devatārakaṃ ||

mānavātanumāsṛtya, pālitaṃ tan nṛmaṇḍalaṃ |

arccitosi mayā deva, kṛtvā maṇḍa(6)lapūrvvakaṃ ||

mayā kṛtasya yajñasya, yathāśakty ānūrupitaṃ |

idim indrāya kalaśaṃ tava bhāgya(7)kṣamyatāṃ prabhoḥ || ||

thvanaṃli komārārccaṇa yāya || vidhirtheṃ || || (fol. 67r, ll. 3-7)

Colophon

iti śivamatā ya(fol. 67r8)jñavidhiḥ samāptaḥ || || || || u || || || || ||

Microfilm Details

Reel No. B 196/3a

Date of Filming not indicated

Exposures 81

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 1-70t.

Catalogued by KT/RS

Date 11-09-2006

Bibliography