B 196-3 Vighnaharaṇabalyarcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 196/3
Title: Vighnaharaṇabalyarcanavidhi
Dimensions: 32 x 13 cm x 78 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/791
Remarks:
Reel No. B 196-3 MTM Inventory No.: 87000
Title Gaṇapatyādisadāśivapratiṣṭhāvighnaharaṇabalyarcanavidhi
Remarks This is the first part of a MTM which also contains the texts Gaṇapatyādisadāśivapratiṣṭhākumāryarcanavidhi.
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State incomplete
Size 32.0 x 13.0 cm
Folios 78
Lines per Folio 9
Foliation figures in the right-hand margin on the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/791
Manuscript Features
Excerpts
Beginning
❖ atha prātasnānādi nityakarmmaṃ kuryyāt || ||
tato vighniharaṇa balyārccanaṃ ||
yajamāna puṣpa(fol. 1v2)bhājanaṃ || adyādi || vākya ||
mānavagotra yajamānasya śrīśrījayabhūpatīndramallavarmmaṇaḥ śrī 3 (3)
sveṣṭadevatā prītyarthaṃ gaṇapatyādi sadāśivabhaṭṭārikādi pratiṣṭhā
vighniharaṇa balyārccana pūjā(4) karttuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v, ll. 1-4)
End
indrakalaśa(4) hlāya || vākya ||
bhagavan naralokeśa, śakrarūpa dharādhipa |
sākṣāt sahasranetras tvaṃ, tridivā (5) devatārakaṃ ||
mānavātanumāsṛtya, pālitaṃ tan nṛmaṇḍalaṃ |
arccitosi mayā deva, kṛtvā maṇḍa(6)lapūrvvakaṃ ||
mayā kṛtasya yajñasya, yathāśakty ānūrupitaṃ |
idim indrāya kalaśaṃ tava bhāgya(7)kṣamyatāṃ prabhoḥ || ||
thvanaṃli komārārccaṇa yāya || vidhirtheṃ || || (fol. 67r, ll. 3-7)
Colophon
iti śivamatā ya(fol. 67r8)jñavidhiḥ samāptaḥ || || || || u || || || || ||
Microfilm Details
Reel No. B 196/3a
Date of Filming not indicated
Exposures 81
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 1-70t.
Catalogued by KT/RS
Date 11-09-2006
Bibliography